शंख क्यों बजाते हैं | Bhagavad Gita 1.13 | BG 1.13 |

शंख क्यों बजाते हैं | Bhagavad Gita 1.13 | BG 1.13 |

BG 1.13 ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः ।सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ॥ 13 ॥ शब्दार्थ ततः – तत्पक्षात्ः शङ्खाः – शंख; च – भी; भेर्यः – बड़े-बड़े ढोल, नगाड़े; च-तथा; पणव-आनक – ढोल तथा मृदंग; गो-मुखाः – श्रृंग; सहसा – अचानक; एव-निश्चय ही; अभ्यहन्यन्त-एक साथ बजाये गये; सः वह; शब्दः -समवेत स्वर; तुमुलः – कोलाहलपूर्ण; अभवत् –…