धर्मो रक्षति रक्षितः | Bhagavad Gita 1.11 | BG 1.11 |

धर्मो रक्षति रक्षितः | Bhagavad Gita 1.11 | BG 1.11 |

BG 1.11 अयनेषु च सर्वेषु यथाभागवमस्थिताः ।भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ॥ 11॥ शब्दार्थ अयनेषु – मोर्चो में; च-भी; सर्वेषु – सर्वत्र; यथा–भागम् – अपने – अपने स्थानों पर; अभिरक्षन्तु -सहायता करनी चाहिए; अवस्थिताः – स्थित; भीष्मम् – भीष्म पितामह को; एव-निश्चय ही; भवन्तः – आपः सर्वे – सब के सब; एव हि-निश्चय ही; अनुवाद अतएव सैन्यव्यूह…