अपने जीवन की Policy चुनिए | Bhagavad Gita 1.5-6 |  श्लोक 5 और 6 | BG 1.5-6

अपने जीवन की Policy चुनिए | Bhagavad Gita 1.5-6 |  श्लोक 5 और 6 | BG 1.5-6

BG 1.5 धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् ।पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः ॥ 5 ॥dhṛṣṭaketuś cekitānaḥkāśirājaś ca vīryavānpurujit kuntibhojaś caśaibyaś ca nara-puṅgavaḥ शब्दार्थ धृष्टकेतुः – धृष्टकेतुः चेकितानः चेकितान; काशिराजः काशिराज; च-भी; वीर्य- वान्– अत्यन्त शक्तिशाली; पुरुजित् पुरुजित्; कुन्तिभोजः कुन्तिभोज; च – तथा; शैब्यः– शैब्य; च-तथा; नर-पुङ्गवः– मानव समाज में वीर। अनुवाद इनके साथ ही धृष्टकेतु, चेकितान, काशिराज, पुरुजित्, कुन्तिभोज तथा…